Sample Header Ad - 728x90

What translation variants exist of Mūlamadhyamakakārikā 25:19-20?

1 vote
2 answers
242 views
The verses in question are from Nāgārjuna's Mūlamadhyamakakārikā chapter 25 on an examination of nirvana. Mūlamadhyamakakārikā 25:19–20 न संसारस्य निर्वाणात् किं चिद् अस्ति विशेषणं na saṁsārasya nirvāṇāt kiṁ cid asti viśeṣaṇaṁ न निर्वाणस्य संसारात् किं चिद् अस्ति विशेषणं। १९ na nirvāṇasya saṁsārāt kiṁ cid asti viśeṣaṇaṁ| 19 निर्वाणस्य च या कोटिः।कोटिः। संसरणस्य च nirvāṇasya ca yā koṭiḥ koṭiḥ saṁsaraṇasya ca न तयोर् अन्तरं किंचित् सुसूक्ष्मम् अपि विद्यते। २० na tayor antaraṁ kiñcit susūkśmam api vidyate| 20
Asked by David Jonsson (131 rep)
Feb 14, 2021, 07:29 AM
Last activity: Feb 16, 2021, 01:48 AM