What translation variants exist of Mūlamadhyamakakārikā 25:19-20?
1
vote
2
answers
242
views
The verses in question are from Nāgārjuna's Mūlamadhyamakakārikā chapter 25 on an examination of nirvana.
Mūlamadhyamakakārikā 25:19–20
न संसारस्य निर्वाणात् किं चिद् अस्ति विशेषणं
na saṁsārasya nirvāṇāt kiṁ cid asti viśeṣaṇaṁ
न निर्वाणस्य संसारात् किं चिद् अस्ति विशेषणं। १९
na nirvāṇasya saṁsārāt kiṁ cid asti viśeṣaṇaṁ| 19
निर्वाणस्य च या कोटिः।कोटिः। संसरणस्य च
nirvāṇasya ca yā koṭiḥ koṭiḥ saṁsaraṇasya ca
न तयोर् अन्तरं किंचित् सुसूक्ष्मम् अपि विद्यते। २०
na tayor antaraṁ kiñcit susūkśmam api vidyate| 20
Asked by David Jonsson
(131 rep)
Feb 14, 2021, 07:29 AM
Last activity: Feb 16, 2021, 01:48 AM
Last activity: Feb 16, 2021, 01:48 AM